| Singular | Dual | Plural |
Nominative |
बृहद्वादिनी
bṛhadvādinī
|
बृहद्वादिन्यौ
bṛhadvādinyau
|
बृहद्वादिन्यः
bṛhadvādinyaḥ
|
Vocative |
बृहद्वादिनि
bṛhadvādini
|
बृहद्वादिन्यौ
bṛhadvādinyau
|
बृहद्वादिन्यः
bṛhadvādinyaḥ
|
Accusative |
बृहद्वादिनीम्
bṛhadvādinīm
|
बृहद्वादिन्यौ
bṛhadvādinyau
|
बृहद्वादिनीः
bṛhadvādinīḥ
|
Instrumental |
बृहद्वादिन्या
bṛhadvādinyā
|
बृहद्वादिनीभ्याम्
bṛhadvādinībhyām
|
बृहद्वादिनीभिः
bṛhadvādinībhiḥ
|
Dative |
बृहद्वादिन्यै
bṛhadvādinyai
|
बृहद्वादिनीभ्याम्
bṛhadvādinībhyām
|
बृहद्वादिनीभ्यः
bṛhadvādinībhyaḥ
|
Ablative |
बृहद्वादिन्याः
bṛhadvādinyāḥ
|
बृहद्वादिनीभ्याम्
bṛhadvādinībhyām
|
बृहद्वादिनीभ्यः
bṛhadvādinībhyaḥ
|
Genitive |
बृहद्वादिन्याः
bṛhadvādinyāḥ
|
बृहद्वादिन्योः
bṛhadvādinyoḥ
|
बृहद्वादिनीनाम्
bṛhadvādinīnām
|
Locative |
बृहद्वादिन्याम्
bṛhadvādinyām
|
बृहद्वादिन्योः
bṛhadvādinyoḥ
|
बृहद्वादिनीषु
bṛhadvādinīṣu
|