Sanskrit tools

Sanskrit declension


Declension of बृहद्वादिनी bṛhadvādinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहद्वादिनी bṛhadvādinī
बृहद्वादिन्यौ bṛhadvādinyau
बृहद्वादिन्यः bṛhadvādinyaḥ
Vocative बृहद्वादिनि bṛhadvādini
बृहद्वादिन्यौ bṛhadvādinyau
बृहद्वादिन्यः bṛhadvādinyaḥ
Accusative बृहद्वादिनीम् bṛhadvādinīm
बृहद्वादिन्यौ bṛhadvādinyau
बृहद्वादिनीः bṛhadvādinīḥ
Instrumental बृहद्वादिन्या bṛhadvādinyā
बृहद्वादिनीभ्याम् bṛhadvādinībhyām
बृहद्वादिनीभिः bṛhadvādinībhiḥ
Dative बृहद्वादिन्यै bṛhadvādinyai
बृहद्वादिनीभ्याम् bṛhadvādinībhyām
बृहद्वादिनीभ्यः bṛhadvādinībhyaḥ
Ablative बृहद्वादिन्याः bṛhadvādinyāḥ
बृहद्वादिनीभ्याम् bṛhadvādinībhyām
बृहद्वादिनीभ्यः bṛhadvādinībhyaḥ
Genitive बृहद्वादिन्याः bṛhadvādinyāḥ
बृहद्वादिन्योः bṛhadvādinyoḥ
बृहद्वादिनीनाम् bṛhadvādinīnām
Locative बृहद्वादिन्याम् bṛhadvādinyām
बृहद्वादिन्योः bṛhadvādinyoḥ
बृहद्वादिनीषु bṛhadvādinīṣu