Sanskrit tools

Sanskrit declension


Declension of बृहद्वारुणी bṛhadvāruṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहद्वारुणी bṛhadvāruṇī
बृहद्वारुण्यौ bṛhadvāruṇyau
बृहद्वारुण्यः bṛhadvāruṇyaḥ
Vocative बृहद्वारुणि bṛhadvāruṇi
बृहद्वारुण्यौ bṛhadvāruṇyau
बृहद्वारुण्यः bṛhadvāruṇyaḥ
Accusative बृहद्वारुणीम् bṛhadvāruṇīm
बृहद्वारुण्यौ bṛhadvāruṇyau
बृहद्वारुणीः bṛhadvāruṇīḥ
Instrumental बृहद्वारुण्या bṛhadvāruṇyā
बृहद्वारुणीभ्याम् bṛhadvāruṇībhyām
बृहद्वारुणीभिः bṛhadvāruṇībhiḥ
Dative बृहद्वारुण्यै bṛhadvāruṇyai
बृहद्वारुणीभ्याम् bṛhadvāruṇībhyām
बृहद्वारुणीभ्यः bṛhadvāruṇībhyaḥ
Ablative बृहद्वारुण्याः bṛhadvāruṇyāḥ
बृहद्वारुणीभ्याम् bṛhadvāruṇībhyām
बृहद्वारुणीभ्यः bṛhadvāruṇībhyaḥ
Genitive बृहद्वारुण्याः bṛhadvāruṇyāḥ
बृहद्वारुण्योः bṛhadvāruṇyoḥ
बृहद्वारुणीनाम् bṛhadvāruṇīnām
Locative बृहद्वारुण्याम् bṛhadvāruṇyām
बृहद्वारुण्योः bṛhadvāruṇyoḥ
बृहद्वारुणीषु bṛhadvāruṇīṣu