Sanskrit tools

Sanskrit declension


Declension of बृहद्वैयाकरणभूषण bṛhadvaiyākaraṇabhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वैयाकरणभूषणम् bṛhadvaiyākaraṇabhūṣaṇam
बृहद्वैयाकरणभूषणे bṛhadvaiyākaraṇabhūṣaṇe
बृहद्वैयाकरणभूषणानि bṛhadvaiyākaraṇabhūṣaṇāni
Vocative बृहद्वैयाकरणभूषण bṛhadvaiyākaraṇabhūṣaṇa
बृहद्वैयाकरणभूषणे bṛhadvaiyākaraṇabhūṣaṇe
बृहद्वैयाकरणभूषणानि bṛhadvaiyākaraṇabhūṣaṇāni
Accusative बृहद्वैयाकरणभूषणम् bṛhadvaiyākaraṇabhūṣaṇam
बृहद्वैयाकरणभूषणे bṛhadvaiyākaraṇabhūṣaṇe
बृहद्वैयाकरणभूषणानि bṛhadvaiyākaraṇabhūṣaṇāni
Instrumental बृहद्वैयाकरणभूषणेन bṛhadvaiyākaraṇabhūṣaṇena
बृहद्वैयाकरणभूषणाभ्याम् bṛhadvaiyākaraṇabhūṣaṇābhyām
बृहद्वैयाकरणभूषणैः bṛhadvaiyākaraṇabhūṣaṇaiḥ
Dative बृहद्वैयाकरणभूषणाय bṛhadvaiyākaraṇabhūṣaṇāya
बृहद्वैयाकरणभूषणाभ्याम् bṛhadvaiyākaraṇabhūṣaṇābhyām
बृहद्वैयाकरणभूषणेभ्यः bṛhadvaiyākaraṇabhūṣaṇebhyaḥ
Ablative बृहद्वैयाकरणभूषणात् bṛhadvaiyākaraṇabhūṣaṇāt
बृहद्वैयाकरणभूषणाभ्याम् bṛhadvaiyākaraṇabhūṣaṇābhyām
बृहद्वैयाकरणभूषणेभ्यः bṛhadvaiyākaraṇabhūṣaṇebhyaḥ
Genitive बृहद्वैयाकरणभूषणस्य bṛhadvaiyākaraṇabhūṣaṇasya
बृहद्वैयाकरणभूषणयोः bṛhadvaiyākaraṇabhūṣaṇayoḥ
बृहद्वैयाकरणभूषणानाम् bṛhadvaiyākaraṇabhūṣaṇānām
Locative बृहद्वैयाकरणभूषणे bṛhadvaiyākaraṇabhūṣaṇe
बृहद्वैयाकरणभूषणयोः bṛhadvaiyākaraṇabhūṣaṇayoḥ
बृहद्वैयाकरणभूषणेषु bṛhadvaiyākaraṇabhūṣaṇeṣu