| Singular | Dual | Plural |
Nominative |
बृहद्वैयाकरणभूषणम्
bṛhadvaiyākaraṇabhūṣaṇam
|
बृहद्वैयाकरणभूषणे
bṛhadvaiyākaraṇabhūṣaṇe
|
बृहद्वैयाकरणभूषणानि
bṛhadvaiyākaraṇabhūṣaṇāni
|
Vocative |
बृहद्वैयाकरणभूषण
bṛhadvaiyākaraṇabhūṣaṇa
|
बृहद्वैयाकरणभूषणे
bṛhadvaiyākaraṇabhūṣaṇe
|
बृहद्वैयाकरणभूषणानि
bṛhadvaiyākaraṇabhūṣaṇāni
|
Accusative |
बृहद्वैयाकरणभूषणम्
bṛhadvaiyākaraṇabhūṣaṇam
|
बृहद्वैयाकरणभूषणे
bṛhadvaiyākaraṇabhūṣaṇe
|
बृहद्वैयाकरणभूषणानि
bṛhadvaiyākaraṇabhūṣaṇāni
|
Instrumental |
बृहद्वैयाकरणभूषणेन
bṛhadvaiyākaraṇabhūṣaṇena
|
बृहद्वैयाकरणभूषणाभ्याम्
bṛhadvaiyākaraṇabhūṣaṇābhyām
|
बृहद्वैयाकरणभूषणैः
bṛhadvaiyākaraṇabhūṣaṇaiḥ
|
Dative |
बृहद्वैयाकरणभूषणाय
bṛhadvaiyākaraṇabhūṣaṇāya
|
बृहद्वैयाकरणभूषणाभ्याम्
bṛhadvaiyākaraṇabhūṣaṇābhyām
|
बृहद्वैयाकरणभूषणेभ्यः
bṛhadvaiyākaraṇabhūṣaṇebhyaḥ
|
Ablative |
बृहद्वैयाकरणभूषणात्
bṛhadvaiyākaraṇabhūṣaṇāt
|
बृहद्वैयाकरणभूषणाभ्याम्
bṛhadvaiyākaraṇabhūṣaṇābhyām
|
बृहद्वैयाकरणभूषणेभ्यः
bṛhadvaiyākaraṇabhūṣaṇebhyaḥ
|
Genitive |
बृहद्वैयाकरणभूषणस्य
bṛhadvaiyākaraṇabhūṣaṇasya
|
बृहद्वैयाकरणभूषणयोः
bṛhadvaiyākaraṇabhūṣaṇayoḥ
|
बृहद्वैयाकरणभूषणानाम्
bṛhadvaiyākaraṇabhūṣaṇānām
|
Locative |
बृहद्वैयाकरणभूषणे
bṛhadvaiyākaraṇabhūṣaṇe
|
बृहद्वैयाकरणभूषणयोः
bṛhadvaiyākaraṇabhūṣaṇayoḥ
|
बृहद्वैयाकरणभूषणेषु
bṛhadvaiyākaraṇabhūṣaṇeṣu
|