Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहद्वैयाकरणभूषण bṛhadvaiyākaraṇabhūṣaṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहद्वैयाकरणभूषणम् bṛhadvaiyākaraṇabhūṣaṇam
बृहद्वैयाकरणभूषणे bṛhadvaiyākaraṇabhūṣaṇe
बृहद्वैयाकरणभूषणानि bṛhadvaiyākaraṇabhūṣaṇāni
Vocativo बृहद्वैयाकरणभूषण bṛhadvaiyākaraṇabhūṣaṇa
बृहद्वैयाकरणभूषणे bṛhadvaiyākaraṇabhūṣaṇe
बृहद्वैयाकरणभूषणानि bṛhadvaiyākaraṇabhūṣaṇāni
Acusativo बृहद्वैयाकरणभूषणम् bṛhadvaiyākaraṇabhūṣaṇam
बृहद्वैयाकरणभूषणे bṛhadvaiyākaraṇabhūṣaṇe
बृहद्वैयाकरणभूषणानि bṛhadvaiyākaraṇabhūṣaṇāni
Instrumental बृहद्वैयाकरणभूषणेन bṛhadvaiyākaraṇabhūṣaṇena
बृहद्वैयाकरणभूषणाभ्याम् bṛhadvaiyākaraṇabhūṣaṇābhyām
बृहद्वैयाकरणभूषणैः bṛhadvaiyākaraṇabhūṣaṇaiḥ
Dativo बृहद्वैयाकरणभूषणाय bṛhadvaiyākaraṇabhūṣaṇāya
बृहद्वैयाकरणभूषणाभ्याम् bṛhadvaiyākaraṇabhūṣaṇābhyām
बृहद्वैयाकरणभूषणेभ्यः bṛhadvaiyākaraṇabhūṣaṇebhyaḥ
Ablativo बृहद्वैयाकरणभूषणात् bṛhadvaiyākaraṇabhūṣaṇāt
बृहद्वैयाकरणभूषणाभ्याम् bṛhadvaiyākaraṇabhūṣaṇābhyām
बृहद्वैयाकरणभूषणेभ्यः bṛhadvaiyākaraṇabhūṣaṇebhyaḥ
Genitivo बृहद्वैयाकरणभूषणस्य bṛhadvaiyākaraṇabhūṣaṇasya
बृहद्वैयाकरणभूषणयोः bṛhadvaiyākaraṇabhūṣaṇayoḥ
बृहद्वैयाकरणभूषणानाम् bṛhadvaiyākaraṇabhūṣaṇānām
Locativo बृहद्वैयाकरणभूषणे bṛhadvaiyākaraṇabhūṣaṇe
बृहद्वैयाकरणभूषणयोः bṛhadvaiyākaraṇabhūṣaṇayoḥ
बृहद्वैयाकरणभूषणेषु bṛhadvaiyākaraṇabhūṣaṇeṣu