| Singular | Dual | Plural |
Nominative |
बृहन्नखी
bṛhannakhī
|
बृहन्नख्यौ
bṛhannakhyau
|
बृहन्नख्यः
bṛhannakhyaḥ
|
Vocative |
बृहन्नखि
bṛhannakhi
|
बृहन्नख्यौ
bṛhannakhyau
|
बृहन्नख्यः
bṛhannakhyaḥ
|
Accusative |
बृहन्नखीम्
bṛhannakhīm
|
बृहन्नख्यौ
bṛhannakhyau
|
बृहन्नखीः
bṛhannakhīḥ
|
Instrumental |
बृहन्नख्या
bṛhannakhyā
|
बृहन्नखीभ्याम्
bṛhannakhībhyām
|
बृहन्नखीभिः
bṛhannakhībhiḥ
|
Dative |
बृहन्नख्यै
bṛhannakhyai
|
बृहन्नखीभ्याम्
bṛhannakhībhyām
|
बृहन्नखीभ्यः
bṛhannakhībhyaḥ
|
Ablative |
बृहन्नख्याः
bṛhannakhyāḥ
|
बृहन्नखीभ्याम्
bṛhannakhībhyām
|
बृहन्नखीभ्यः
bṛhannakhībhyaḥ
|
Genitive |
बृहन्नख्याः
bṛhannakhyāḥ
|
बृहन्नख्योः
bṛhannakhyoḥ
|
बृहन्नखीनाम्
bṛhannakhīnām
|
Locative |
बृहन्नख्याम्
bṛhannakhyām
|
बृहन्नख्योः
bṛhannakhyoḥ
|
बृहन्नखीषु
bṛhannakhīṣu
|