Sanskrit tools

Sanskrit declension


Declension of बृहन्नखी bṛhannakhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहन्नखी bṛhannakhī
बृहन्नख्यौ bṛhannakhyau
बृहन्नख्यः bṛhannakhyaḥ
Vocative बृहन्नखि bṛhannakhi
बृहन्नख्यौ bṛhannakhyau
बृहन्नख्यः bṛhannakhyaḥ
Accusative बृहन्नखीम् bṛhannakhīm
बृहन्नख्यौ bṛhannakhyau
बृहन्नखीः bṛhannakhīḥ
Instrumental बृहन्नख्या bṛhannakhyā
बृहन्नखीभ्याम् bṛhannakhībhyām
बृहन्नखीभिः bṛhannakhībhiḥ
Dative बृहन्नख्यै bṛhannakhyai
बृहन्नखीभ्याम् bṛhannakhībhyām
बृहन्नखीभ्यः bṛhannakhībhyaḥ
Ablative बृहन्नख्याः bṛhannakhyāḥ
बृहन्नखीभ्याम् bṛhannakhībhyām
बृहन्नखीभ्यः bṛhannakhībhyaḥ
Genitive बृहन्नख्याः bṛhannakhyāḥ
बृहन्नख्योः bṛhannakhyoḥ
बृहन्नखीनाम् bṛhannakhīnām
Locative बृहन्नख्याम् bṛhannakhyām
बृहन्नख्योः bṛhannakhyoḥ
बृहन्नखीषु bṛhannakhīṣu