Sanskrit tools

Sanskrit declension


Declension of बृहन्नड bṛhannaḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहन्नडः bṛhannaḍaḥ
बृहन्नडौ bṛhannaḍau
बृहन्नडाः bṛhannaḍāḥ
Vocative बृहन्नड bṛhannaḍa
बृहन्नडौ bṛhannaḍau
बृहन्नडाः bṛhannaḍāḥ
Accusative बृहन्नडम् bṛhannaḍam
बृहन्नडौ bṛhannaḍau
बृहन्नडान् bṛhannaḍān
Instrumental बृहन्नडेन bṛhannaḍena
बृहन्नडाभ्याम् bṛhannaḍābhyām
बृहन्नडैः bṛhannaḍaiḥ
Dative बृहन्नडाय bṛhannaḍāya
बृहन्नडाभ्याम् bṛhannaḍābhyām
बृहन्नडेभ्यः bṛhannaḍebhyaḥ
Ablative बृहन्नडात् bṛhannaḍāt
बृहन्नडाभ्याम् bṛhannaḍābhyām
बृहन्नडेभ्यः bṛhannaḍebhyaḥ
Genitive बृहन्नडस्य bṛhannaḍasya
बृहन्नडयोः bṛhannaḍayoḥ
बृहन्नडानाम् bṛhannaḍānām
Locative बृहन्नडे bṛhannaḍe
बृहन्नडयोः bṛhannaḍayoḥ
बृहन्नडेषु bṛhannaḍeṣu