| Singular | Dual | Plural |
Nominativo |
बृहन्नडः
bṛhannaḍaḥ
|
बृहन्नडौ
bṛhannaḍau
|
बृहन्नडाः
bṛhannaḍāḥ
|
Vocativo |
बृहन्नड
bṛhannaḍa
|
बृहन्नडौ
bṛhannaḍau
|
बृहन्नडाः
bṛhannaḍāḥ
|
Acusativo |
बृहन्नडम्
bṛhannaḍam
|
बृहन्नडौ
bṛhannaḍau
|
बृहन्नडान्
bṛhannaḍān
|
Instrumental |
बृहन्नडेन
bṛhannaḍena
|
बृहन्नडाभ्याम्
bṛhannaḍābhyām
|
बृहन्नडैः
bṛhannaḍaiḥ
|
Dativo |
बृहन्नडाय
bṛhannaḍāya
|
बृहन्नडाभ्याम्
bṛhannaḍābhyām
|
बृहन्नडेभ्यः
bṛhannaḍebhyaḥ
|
Ablativo |
बृहन्नडात्
bṛhannaḍāt
|
बृहन्नडाभ्याम्
bṛhannaḍābhyām
|
बृहन्नडेभ्यः
bṛhannaḍebhyaḥ
|
Genitivo |
बृहन्नडस्य
bṛhannaḍasya
|
बृहन्नडयोः
bṛhannaḍayoḥ
|
बृहन्नडानाम्
bṛhannaḍānām
|
Locativo |
बृहन्नडे
bṛhannaḍe
|
बृहन्नडयोः
bṛhannaḍayoḥ
|
बृहन्नडेषु
bṛhannaḍeṣu
|