| Singular | Dual | Plural |
Nominative |
बृहन्नला
bṛhannalā
|
बृहन्नले
bṛhannale
|
बृहन्नलाः
bṛhannalāḥ
|
Vocative |
बृहन्नले
bṛhannale
|
बृहन्नले
bṛhannale
|
बृहन्नलाः
bṛhannalāḥ
|
Accusative |
बृहन्नलाम्
bṛhannalām
|
बृहन्नले
bṛhannale
|
बृहन्नलाः
bṛhannalāḥ
|
Instrumental |
बृहन्नलया
bṛhannalayā
|
बृहन्नलाभ्याम्
bṛhannalābhyām
|
बृहन्नलाभिः
bṛhannalābhiḥ
|
Dative |
बृहन्नलायै
bṛhannalāyai
|
बृहन्नलाभ्याम्
bṛhannalābhyām
|
बृहन्नलाभ्यः
bṛhannalābhyaḥ
|
Ablative |
बृहन्नलायाः
bṛhannalāyāḥ
|
बृहन्नलाभ्याम्
bṛhannalābhyām
|
बृहन्नलाभ्यः
bṛhannalābhyaḥ
|
Genitive |
बृहन्नलायाः
bṛhannalāyāḥ
|
बृहन्नलयोः
bṛhannalayoḥ
|
बृहन्नलानाम्
bṛhannalānām
|
Locative |
बृहन्नलायाम्
bṛhannalāyām
|
बृहन्नलयोः
bṛhannalayoḥ
|
बृहन्नलासु
bṛhannalāsu
|