Sanskrit tools

Sanskrit declension


Declension of बृहन्नला bṛhannalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहन्नला bṛhannalā
बृहन्नले bṛhannale
बृहन्नलाः bṛhannalāḥ
Vocative बृहन्नले bṛhannale
बृहन्नले bṛhannale
बृहन्नलाः bṛhannalāḥ
Accusative बृहन्नलाम् bṛhannalām
बृहन्नले bṛhannale
बृहन्नलाः bṛhannalāḥ
Instrumental बृहन्नलया bṛhannalayā
बृहन्नलाभ्याम् bṛhannalābhyām
बृहन्नलाभिः bṛhannalābhiḥ
Dative बृहन्नलायै bṛhannalāyai
बृहन्नलाभ्याम् bṛhannalābhyām
बृहन्नलाभ्यः bṛhannalābhyaḥ
Ablative बृहन्नलायाः bṛhannalāyāḥ
बृहन्नलाभ्याम् bṛhannalābhyām
बृहन्नलाभ्यः bṛhannalābhyaḥ
Genitive बृहन्नलायाः bṛhannalāyāḥ
बृहन्नलयोः bṛhannalayoḥ
बृहन्नलानाम् bṛhannalānām
Locative बृहन्नलायाम् bṛhannalāyām
बृहन्नलयोः bṛhannalayoḥ
बृहन्नलासु bṛhannalāsu