| Singular | Dual | Plural |
Nominativo |
बृहन्नला
bṛhannalā
|
बृहन्नले
bṛhannale
|
बृहन्नलाः
bṛhannalāḥ
|
Vocativo |
बृहन्नले
bṛhannale
|
बृहन्नले
bṛhannale
|
बृहन्नलाः
bṛhannalāḥ
|
Acusativo |
बृहन्नलाम्
bṛhannalām
|
बृहन्नले
bṛhannale
|
बृहन्नलाः
bṛhannalāḥ
|
Instrumental |
बृहन्नलया
bṛhannalayā
|
बृहन्नलाभ्याम्
bṛhannalābhyām
|
बृहन्नलाभिः
bṛhannalābhiḥ
|
Dativo |
बृहन्नलायै
bṛhannalāyai
|
बृहन्नलाभ्याम्
bṛhannalābhyām
|
बृहन्नलाभ्यः
bṛhannalābhyaḥ
|
Ablativo |
बृहन्नलायाः
bṛhannalāyāḥ
|
बृहन्नलाभ्याम्
bṛhannalābhyām
|
बृहन्नलाभ्यः
bṛhannalābhyaḥ
|
Genitivo |
बृहन्नलायाः
bṛhannalāyāḥ
|
बृहन्नलयोः
bṛhannalayoḥ
|
बृहन्नलानाम्
bṛhannalānām
|
Locativo |
बृहन्नलायाम्
bṛhannalāyām
|
बृहन्नलयोः
bṛhannalayoḥ
|
बृहन्नलासु
bṛhannalāsu
|