Sanskrit tools

Sanskrit declension


Declension of बृहन्नाट bṛhannāṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहन्नाटः bṛhannāṭaḥ
बृहन्नाटौ bṛhannāṭau
बृहन्नाटाः bṛhannāṭāḥ
Vocative बृहन्नाट bṛhannāṭa
बृहन्नाटौ bṛhannāṭau
बृहन्नाटाः bṛhannāṭāḥ
Accusative बृहन्नाटम् bṛhannāṭam
बृहन्नाटौ bṛhannāṭau
बृहन्नाटान् bṛhannāṭān
Instrumental बृहन्नाटेन bṛhannāṭena
बृहन्नाटाभ्याम् bṛhannāṭābhyām
बृहन्नाटैः bṛhannāṭaiḥ
Dative बृहन्नाटाय bṛhannāṭāya
बृहन्नाटाभ्याम् bṛhannāṭābhyām
बृहन्नाटेभ्यः bṛhannāṭebhyaḥ
Ablative बृहन्नाटात् bṛhannāṭāt
बृहन्नाटाभ्याम् bṛhannāṭābhyām
बृहन्नाटेभ्यः bṛhannāṭebhyaḥ
Genitive बृहन्नाटस्य bṛhannāṭasya
बृहन्नाटयोः bṛhannāṭayoḥ
बृहन्नाटानाम् bṛhannāṭānām
Locative बृहन्नाटे bṛhannāṭe
बृहन्नाटयोः bṛhannāṭayoḥ
बृहन्नाटेषु bṛhannāṭeṣu