| Singular | Dual | Plural |
Nominativo |
बृहन्नाटः
bṛhannāṭaḥ
|
बृहन्नाटौ
bṛhannāṭau
|
बृहन्नाटाः
bṛhannāṭāḥ
|
Vocativo |
बृहन्नाट
bṛhannāṭa
|
बृहन्नाटौ
bṛhannāṭau
|
बृहन्नाटाः
bṛhannāṭāḥ
|
Acusativo |
बृहन्नाटम्
bṛhannāṭam
|
बृहन्नाटौ
bṛhannāṭau
|
बृहन्नाटान्
bṛhannāṭān
|
Instrumental |
बृहन्नाटेन
bṛhannāṭena
|
बृहन्नाटाभ्याम्
bṛhannāṭābhyām
|
बृहन्नाटैः
bṛhannāṭaiḥ
|
Dativo |
बृहन्नाटाय
bṛhannāṭāya
|
बृहन्नाटाभ्याम्
bṛhannāṭābhyām
|
बृहन्नाटेभ्यः
bṛhannāṭebhyaḥ
|
Ablativo |
बृहन्नाटात्
bṛhannāṭāt
|
बृहन्नाटाभ्याम्
bṛhannāṭābhyām
|
बृहन्नाटेभ्यः
bṛhannāṭebhyaḥ
|
Genitivo |
बृहन्नाटस्य
bṛhannāṭasya
|
बृहन्नाटयोः
bṛhannāṭayoḥ
|
बृहन्नाटानाम्
bṛhannāṭānām
|
Locativo |
बृहन्नाटे
bṛhannāṭe
|
बृहन्नाटयोः
bṛhannāṭayoḥ
|
बृहन्नाटेषु
bṛhannāṭeṣu
|