Sanskrit tools

Sanskrit declension


Declension of ब्रह्मद्वेषिणी brahmadveṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्रह्मद्वेषिणी brahmadveṣiṇī
ब्रह्मद्वेषिण्यौ brahmadveṣiṇyau
ब्रह्मद्वेषिण्यः brahmadveṣiṇyaḥ
Vocative ब्रह्मद्वेषिणि brahmadveṣiṇi
ब्रह्मद्वेषिण्यौ brahmadveṣiṇyau
ब्रह्मद्वेषिण्यः brahmadveṣiṇyaḥ
Accusative ब्रह्मद्वेषिणीम् brahmadveṣiṇīm
ब्रह्मद्वेषिण्यौ brahmadveṣiṇyau
ब्रह्मद्वेषिणीः brahmadveṣiṇīḥ
Instrumental ब्रह्मद्वेषिण्या brahmadveṣiṇyā
ब्रह्मद्वेषिणीभ्याम् brahmadveṣiṇībhyām
ब्रह्मद्वेषिणीभिः brahmadveṣiṇībhiḥ
Dative ब्रह्मद्वेषिण्यै brahmadveṣiṇyai
ब्रह्मद्वेषिणीभ्याम् brahmadveṣiṇībhyām
ब्रह्मद्वेषिणीभ्यः brahmadveṣiṇībhyaḥ
Ablative ब्रह्मद्वेषिण्याः brahmadveṣiṇyāḥ
ब्रह्मद्वेषिणीभ्याम् brahmadveṣiṇībhyām
ब्रह्मद्वेषिणीभ्यः brahmadveṣiṇībhyaḥ
Genitive ब्रह्मद्वेषिण्याः brahmadveṣiṇyāḥ
ब्रह्मद्वेषिण्योः brahmadveṣiṇyoḥ
ब्रह्मद्वेषिणीनाम् brahmadveṣiṇīnām
Locative ब्रह्मद्वेषिण्याम् brahmadveṣiṇyām
ब्रह्मद्वेषिण्योः brahmadveṣiṇyoḥ
ब्रह्मद्वेषिणीषु brahmadveṣiṇīṣu