| Singular | Dual | Plural |
Nominative |
ब्रह्मधरम्
brahmadharam
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराणि
brahmadharāṇi
|
Vocative |
ब्रह्मधर
brahmadhara
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराणि
brahmadharāṇi
|
Accusative |
ब्रह्मधरम्
brahmadharam
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराणि
brahmadharāṇi
|
Instrumental |
ब्रह्मधरेण
brahmadhareṇa
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधरैः
brahmadharaiḥ
|
Dative |
ब्रह्मधराय
brahmadharāya
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधरेभ्यः
brahmadharebhyaḥ
|
Ablative |
ब्रह्मधरात्
brahmadharāt
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधरेभ्यः
brahmadharebhyaḥ
|
Genitive |
ब्रह्मधरस्य
brahmadharasya
|
ब्रह्मधरयोः
brahmadharayoḥ
|
ब्रह्मधराणाम्
brahmadharāṇām
|
Locative |
ब्रह्मधरे
brahmadhare
|
ब्रह्मधरयोः
brahmadharayoḥ
|
ब्रह्मधरेषु
brahmadhareṣu
|