| Singular | Dual | Plural |
Nominativo |
ब्रह्मधरम्
brahmadharam
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराणि
brahmadharāṇi
|
Vocativo |
ब्रह्मधर
brahmadhara
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराणि
brahmadharāṇi
|
Acusativo |
ब्रह्मधरम्
brahmadharam
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराणि
brahmadharāṇi
|
Instrumental |
ब्रह्मधरेण
brahmadhareṇa
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधरैः
brahmadharaiḥ
|
Dativo |
ब्रह्मधराय
brahmadharāya
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधरेभ्यः
brahmadharebhyaḥ
|
Ablativo |
ब्रह्मधरात्
brahmadharāt
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधरेभ्यः
brahmadharebhyaḥ
|
Genitivo |
ब्रह्मधरस्य
brahmadharasya
|
ब्रह्मधरयोः
brahmadharayoḥ
|
ब्रह्मधराणाम्
brahmadharāṇām
|
Locativo |
ब्रह्मधरे
brahmadhare
|
ब्रह्मधरयोः
brahmadharayoḥ
|
ब्रह्मधरेषु
brahmadhareṣu
|