Singular | Dual | Plural | |
Nominative |
ब्रह्मधर्मद्विट्
brahmadharmadviṭ |
ब्रह्मधर्मद्विषौ
brahmadharmadviṣau |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
Vocative |
ब्रह्मधर्मद्विट्
brahmadharmadviṭ |
ब्रह्मधर्मद्विषौ
brahmadharmadviṣau |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
Accusative |
ब्रह्मधर्मद्विषम्
brahmadharmadviṣam |
ब्रह्मधर्मद्विषौ
brahmadharmadviṣau |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
Instrumental |
ब्रह्मधर्मद्विषा
brahmadharmadviṣā |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भिः
brahmadharmadviḍbhiḥ |
Dative |
ब्रह्मधर्मद्विषे
brahmadharmadviṣe |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भ्यः
brahmadharmadviḍbhyaḥ |
Ablative |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भ्यः
brahmadharmadviḍbhyaḥ |
Genitive |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
ब्रह्मधर्मद्विषोः
brahmadharmadviṣoḥ |
ब्रह्मधर्मद्विषाम्
brahmadharmadviṣām |
Locative |
ब्रह्मधर्मद्विषि
brahmadharmadviṣi |
ब्रह्मधर्मद्विषोः
brahmadharmadviṣoḥ |
ब्रह्मधर्मद्विट्सु
brahmadharmadviṭsu ब्रह्मधर्मद्विट्त्सु brahmadharmadviṭtsu |