Singular | Dual | Plural | |
Nominativo |
ब्रह्मधर्मद्विट्
brahmadharmadviṭ |
ब्रह्मधर्मद्विषौ
brahmadharmadviṣau |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
Vocativo |
ब्रह्मधर्मद्विट्
brahmadharmadviṭ |
ब्रह्मधर्मद्विषौ
brahmadharmadviṣau |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
Acusativo |
ब्रह्मधर्मद्विषम्
brahmadharmadviṣam |
ब्रह्मधर्मद्विषौ
brahmadharmadviṣau |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
Instrumental |
ब्रह्मधर्मद्विषा
brahmadharmadviṣā |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भिः
brahmadharmadviḍbhiḥ |
Dativo |
ब्रह्मधर्मद्विषे
brahmadharmadviṣe |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भ्यः
brahmadharmadviḍbhyaḥ |
Ablativo |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भ्यः
brahmadharmadviḍbhyaḥ |
Genitivo |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
ब्रह्मधर्मद्विषोः
brahmadharmadviṣoḥ |
ब्रह्मधर्मद्विषाम्
brahmadharmadviṣām |
Locativo |
ब्रह्मधर्मद्विषि
brahmadharmadviṣi |
ब्रह्मधर्मद्विषोः
brahmadharmadviṣoḥ |
ब्रह्मधर्मद्विट्सु
brahmadharmadviṭsu ब्रह्मधर्मद्विट्त्सु brahmadharmadviṭtsu |