Singular | Dual | Plural | |
Nominative |
ब्रह्मधाम
brahmadhāma |
ब्रह्मधाम्नी
brahmadhāmnī ब्रह्मधामनी brahmadhāmanī |
ब्रह्मधामानि
brahmadhāmāni |
Vocative |
ब्रह्मधाम
brahmadhāma ब्रह्मधामन् brahmadhāman |
ब्रह्मधाम्नी
brahmadhāmnī ब्रह्मधामनी brahmadhāmanī |
ब्रह्मधामानि
brahmadhāmāni |
Accusative |
ब्रह्मधाम
brahmadhāma |
ब्रह्मधाम्नी
brahmadhāmnī ब्रह्मधामनी brahmadhāmanī |
ब्रह्मधामानि
brahmadhāmāni |
Instrumental |
ब्रह्मधाम्ना
brahmadhāmnā |
ब्रह्मधामभ्याम्
brahmadhāmabhyām |
ब्रह्मधामभिः
brahmadhāmabhiḥ |
Dative |
ब्रह्मधाम्ने
brahmadhāmne |
ब्रह्मधामभ्याम्
brahmadhāmabhyām |
ब्रह्मधामभ्यः
brahmadhāmabhyaḥ |
Ablative |
ब्रह्मधाम्नः
brahmadhāmnaḥ |
ब्रह्मधामभ्याम्
brahmadhāmabhyām |
ब्रह्मधामभ्यः
brahmadhāmabhyaḥ |
Genitive |
ब्रह्मधाम्नः
brahmadhāmnaḥ |
ब्रह्मधाम्नोः
brahmadhāmnoḥ |
ब्रह्मधाम्नाम्
brahmadhāmnām |
Locative |
ब्रह्मधाम्नि
brahmadhāmni ब्रह्मधामनि brahmadhāmani |
ब्रह्मधाम्नोः
brahmadhāmnoḥ |
ब्रह्मधामसु
brahmadhāmasu |