| Singular | Dual | Plural | |
| Nominativo |
ब्रह्मधाम
brahmadhāma |
ब्रह्मधाम्नी
brahmadhāmnī ब्रह्मधामनी brahmadhāmanī |
ब्रह्मधामानि
brahmadhāmāni |
| Vocativo |
ब्रह्मधाम
brahmadhāma ब्रह्मधामन् brahmadhāman |
ब्रह्मधाम्नी
brahmadhāmnī ब्रह्मधामनी brahmadhāmanī |
ब्रह्मधामानि
brahmadhāmāni |
| Acusativo |
ब्रह्मधाम
brahmadhāma |
ब्रह्मधाम्नी
brahmadhāmnī ब्रह्मधामनी brahmadhāmanī |
ब्रह्मधामानि
brahmadhāmāni |
| Instrumental |
ब्रह्मधाम्ना
brahmadhāmnā |
ब्रह्मधामभ्याम्
brahmadhāmabhyām |
ब्रह्मधामभिः
brahmadhāmabhiḥ |
| Dativo |
ब्रह्मधाम्ने
brahmadhāmne |
ब्रह्मधामभ्याम्
brahmadhāmabhyām |
ब्रह्मधामभ्यः
brahmadhāmabhyaḥ |
| Ablativo |
ब्रह्मधाम्नः
brahmadhāmnaḥ |
ब्रह्मधामभ्याम्
brahmadhāmabhyām |
ब्रह्मधामभ्यः
brahmadhāmabhyaḥ |
| Genitivo |
ब्रह्मधाम्नः
brahmadhāmnaḥ |
ब्रह्मधाम्नोः
brahmadhāmnoḥ |
ब्रह्मधाम्नाम्
brahmadhāmnām |
| Locativo |
ब्रह्मधाम्नि
brahmadhāmni ब्रह्मधामनि brahmadhāmani |
ब्रह्मधाम्नोः
brahmadhāmnoḥ |
ब्रह्मधामसु
brahmadhāmasu |