Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपवित्र brahmapavitra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपवित्रम् brahmapavitram
ब्रह्मपवित्रे brahmapavitre
ब्रह्मपवित्राणि brahmapavitrāṇi
Vocative ब्रह्मपवित्र brahmapavitra
ब्रह्मपवित्रे brahmapavitre
ब्रह्मपवित्राणि brahmapavitrāṇi
Accusative ब्रह्मपवित्रम् brahmapavitram
ब्रह्मपवित्रे brahmapavitre
ब्रह्मपवित्राणि brahmapavitrāṇi
Instrumental ब्रह्मपवित्रेण brahmapavitreṇa
ब्रह्मपवित्राभ्याम् brahmapavitrābhyām
ब्रह्मपवित्रैः brahmapavitraiḥ
Dative ब्रह्मपवित्राय brahmapavitrāya
ब्रह्मपवित्राभ्याम् brahmapavitrābhyām
ब्रह्मपवित्रेभ्यः brahmapavitrebhyaḥ
Ablative ब्रह्मपवित्रात् brahmapavitrāt
ब्रह्मपवित्राभ्याम् brahmapavitrābhyām
ब्रह्मपवित्रेभ्यः brahmapavitrebhyaḥ
Genitive ब्रह्मपवित्रस्य brahmapavitrasya
ब्रह्मपवित्रयोः brahmapavitrayoḥ
ब्रह्मपवित्राणाम् brahmapavitrāṇām
Locative ब्रह्मपवित्रे brahmapavitre
ब्रह्मपवित्रयोः brahmapavitrayoḥ
ब्रह्मपवित्रेषु brahmapavitreṣu