| Singular | Dual | Plural |
Nominativo |
ब्रह्मपवित्रम्
brahmapavitram
|
ब्रह्मपवित्रे
brahmapavitre
|
ब्रह्मपवित्राणि
brahmapavitrāṇi
|
Vocativo |
ब्रह्मपवित्र
brahmapavitra
|
ब्रह्मपवित्रे
brahmapavitre
|
ब्रह्मपवित्राणि
brahmapavitrāṇi
|
Acusativo |
ब्रह्मपवित्रम्
brahmapavitram
|
ब्रह्मपवित्रे
brahmapavitre
|
ब्रह्मपवित्राणि
brahmapavitrāṇi
|
Instrumental |
ब्रह्मपवित्रेण
brahmapavitreṇa
|
ब्रह्मपवित्राभ्याम्
brahmapavitrābhyām
|
ब्रह्मपवित्रैः
brahmapavitraiḥ
|
Dativo |
ब्रह्मपवित्राय
brahmapavitrāya
|
ब्रह्मपवित्राभ्याम्
brahmapavitrābhyām
|
ब्रह्मपवित्रेभ्यः
brahmapavitrebhyaḥ
|
Ablativo |
ब्रह्मपवित्रात्
brahmapavitrāt
|
ब्रह्मपवित्राभ्याम्
brahmapavitrābhyām
|
ब्रह्मपवित्रेभ्यः
brahmapavitrebhyaḥ
|
Genitivo |
ब्रह्मपवित्रस्य
brahmapavitrasya
|
ब्रह्मपवित्रयोः
brahmapavitrayoḥ
|
ब्रह्मपवित्राणाम्
brahmapavitrāṇām
|
Locativo |
ब्रह्मपवित्रे
brahmapavitre
|
ब्रह्मपवित्रयोः
brahmapavitrayoḥ
|
ब्रह्मपवित्रेषु
brahmapavitreṣu
|