| Singular | Dual | Plural |
Nominative |
ब्रह्मपादपः
brahmapādapaḥ
|
ब्रह्मपादपौ
brahmapādapau
|
ब्रह्मपादपाः
brahmapādapāḥ
|
Vocative |
ब्रह्मपादप
brahmapādapa
|
ब्रह्मपादपौ
brahmapādapau
|
ब्रह्मपादपाः
brahmapādapāḥ
|
Accusative |
ब्रह्मपादपम्
brahmapādapam
|
ब्रह्मपादपौ
brahmapādapau
|
ब्रह्मपादपान्
brahmapādapān
|
Instrumental |
ब्रह्मपादपेन
brahmapādapena
|
ब्रह्मपादपाभ्याम्
brahmapādapābhyām
|
ब्रह्मपादपैः
brahmapādapaiḥ
|
Dative |
ब्रह्मपादपाय
brahmapādapāya
|
ब्रह्मपादपाभ्याम्
brahmapādapābhyām
|
ब्रह्मपादपेभ्यः
brahmapādapebhyaḥ
|
Ablative |
ब्रह्मपादपात्
brahmapādapāt
|
ब्रह्मपादपाभ्याम्
brahmapādapābhyām
|
ब्रह्मपादपेभ्यः
brahmapādapebhyaḥ
|
Genitive |
ब्रह्मपादपस्य
brahmapādapasya
|
ब्रह्मपादपयोः
brahmapādapayoḥ
|
ब्रह्मपादपानाम्
brahmapādapānām
|
Locative |
ब्रह्मपादपे
brahmapādape
|
ब्रह्मपादपयोः
brahmapādapayoḥ
|
ब्रह्मपादपेषु
brahmapādapeṣu
|