| Singular | Dual | Plural |
| Nominativo |
ब्रह्मपादपः
brahmapādapaḥ
|
ब्रह्मपादपौ
brahmapādapau
|
ब्रह्मपादपाः
brahmapādapāḥ
|
| Vocativo |
ब्रह्मपादप
brahmapādapa
|
ब्रह्मपादपौ
brahmapādapau
|
ब्रह्मपादपाः
brahmapādapāḥ
|
| Acusativo |
ब्रह्मपादपम्
brahmapādapam
|
ब्रह्मपादपौ
brahmapādapau
|
ब्रह्मपादपान्
brahmapādapān
|
| Instrumental |
ब्रह्मपादपेन
brahmapādapena
|
ब्रह्मपादपाभ्याम्
brahmapādapābhyām
|
ब्रह्मपादपैः
brahmapādapaiḥ
|
| Dativo |
ब्रह्मपादपाय
brahmapādapāya
|
ब्रह्मपादपाभ्याम्
brahmapādapābhyām
|
ब्रह्मपादपेभ्यः
brahmapādapebhyaḥ
|
| Ablativo |
ब्रह्मपादपात्
brahmapādapāt
|
ब्रह्मपादपाभ्याम्
brahmapādapābhyām
|
ब्रह्मपादपेभ्यः
brahmapādapebhyaḥ
|
| Genitivo |
ब्रह्मपादपस्य
brahmapādapasya
|
ब्रह्मपादपयोः
brahmapādapayoḥ
|
ब्रह्मपादपानाम्
brahmapādapānām
|
| Locativo |
ब्रह्मपादपे
brahmapādape
|
ब्रह्मपादपयोः
brahmapādapayoḥ
|
ब्रह्मपादपेषु
brahmapādapeṣu
|