| Singular | Dual | Plural |
| Nominative |
ब्रह्मपारायणम्
brahmapārāyaṇam
|
ब्रह्मपारायणे
brahmapārāyaṇe
|
ब्रह्मपारायणानि
brahmapārāyaṇāni
|
| Vocative |
ब्रह्मपारायण
brahmapārāyaṇa
|
ब्रह्मपारायणे
brahmapārāyaṇe
|
ब्रह्मपारायणानि
brahmapārāyaṇāni
|
| Accusative |
ब्रह्मपारायणम्
brahmapārāyaṇam
|
ब्रह्मपारायणे
brahmapārāyaṇe
|
ब्रह्मपारायणानि
brahmapārāyaṇāni
|
| Instrumental |
ब्रह्मपारायणेन
brahmapārāyaṇena
|
ब्रह्मपारायणाभ्याम्
brahmapārāyaṇābhyām
|
ब्रह्मपारायणैः
brahmapārāyaṇaiḥ
|
| Dative |
ब्रह्मपारायणाय
brahmapārāyaṇāya
|
ब्रह्मपारायणाभ्याम्
brahmapārāyaṇābhyām
|
ब्रह्मपारायणेभ्यः
brahmapārāyaṇebhyaḥ
|
| Ablative |
ब्रह्मपारायणात्
brahmapārāyaṇāt
|
ब्रह्मपारायणाभ्याम्
brahmapārāyaṇābhyām
|
ब्रह्मपारायणेभ्यः
brahmapārāyaṇebhyaḥ
|
| Genitive |
ब्रह्मपारायणस्य
brahmapārāyaṇasya
|
ब्रह्मपारायणयोः
brahmapārāyaṇayoḥ
|
ब्रह्मपारायणानाम्
brahmapārāyaṇānām
|
| Locative |
ब्रह्मपारायणे
brahmapārāyaṇe
|
ब्रह्मपारायणयोः
brahmapārāyaṇayoḥ
|
ब्रह्मपारायणेषु
brahmapārāyaṇeṣu
|