Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपारायण brahmapārāyaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपारायणम् brahmapārāyaṇam
ब्रह्मपारायणे brahmapārāyaṇe
ब्रह्मपारायणानि brahmapārāyaṇāni
Vocative ब्रह्मपारायण brahmapārāyaṇa
ब्रह्मपारायणे brahmapārāyaṇe
ब्रह्मपारायणानि brahmapārāyaṇāni
Accusative ब्रह्मपारायणम् brahmapārāyaṇam
ब्रह्मपारायणे brahmapārāyaṇe
ब्रह्मपारायणानि brahmapārāyaṇāni
Instrumental ब्रह्मपारायणेन brahmapārāyaṇena
ब्रह्मपारायणाभ्याम् brahmapārāyaṇābhyām
ब्रह्मपारायणैः brahmapārāyaṇaiḥ
Dative ब्रह्मपारायणाय brahmapārāyaṇāya
ब्रह्मपारायणाभ्याम् brahmapārāyaṇābhyām
ब्रह्मपारायणेभ्यः brahmapārāyaṇebhyaḥ
Ablative ब्रह्मपारायणात् brahmapārāyaṇāt
ब्रह्मपारायणाभ्याम् brahmapārāyaṇābhyām
ब्रह्मपारायणेभ्यः brahmapārāyaṇebhyaḥ
Genitive ब्रह्मपारायणस्य brahmapārāyaṇasya
ब्रह्मपारायणयोः brahmapārāyaṇayoḥ
ब्रह्मपारायणानाम् brahmapārāyaṇānām
Locative ब्रह्मपारायणे brahmapārāyaṇe
ब्रह्मपारायणयोः brahmapārāyaṇayoḥ
ब्रह्मपारायणेषु brahmapārāyaṇeṣu