| Singular | Dual | Plural |
Nominativo |
ब्रह्मपारायणम्
brahmapārāyaṇam
|
ब्रह्मपारायणे
brahmapārāyaṇe
|
ब्रह्मपारायणानि
brahmapārāyaṇāni
|
Vocativo |
ब्रह्मपारायण
brahmapārāyaṇa
|
ब्रह्मपारायणे
brahmapārāyaṇe
|
ब्रह्मपारायणानि
brahmapārāyaṇāni
|
Acusativo |
ब्रह्मपारायणम्
brahmapārāyaṇam
|
ब्रह्मपारायणे
brahmapārāyaṇe
|
ब्रह्मपारायणानि
brahmapārāyaṇāni
|
Instrumental |
ब्रह्मपारायणेन
brahmapārāyaṇena
|
ब्रह्मपारायणाभ्याम्
brahmapārāyaṇābhyām
|
ब्रह्मपारायणैः
brahmapārāyaṇaiḥ
|
Dativo |
ब्रह्मपारायणाय
brahmapārāyaṇāya
|
ब्रह्मपारायणाभ्याम्
brahmapārāyaṇābhyām
|
ब्रह्मपारायणेभ्यः
brahmapārāyaṇebhyaḥ
|
Ablativo |
ब्रह्मपारायणात्
brahmapārāyaṇāt
|
ब्रह्मपारायणाभ्याम्
brahmapārāyaṇābhyām
|
ब्रह्मपारायणेभ्यः
brahmapārāyaṇebhyaḥ
|
Genitivo |
ब्रह्मपारायणस्य
brahmapārāyaṇasya
|
ब्रह्मपारायणयोः
brahmapārāyaṇayoḥ
|
ब्रह्मपारायणानाम्
brahmapārāyaṇānām
|
Locativo |
ब्रह्मपारायणे
brahmapārāyaṇe
|
ब्रह्मपारायणयोः
brahmapārāyaṇayoḥ
|
ब्रह्मपारायणेषु
brahmapārāyaṇeṣu
|