Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपुराख्य brahmapurākhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपुराख्यम् brahmapurākhyam
ब्रह्मपुराख्ये brahmapurākhye
ब्रह्मपुराख्याणि brahmapurākhyāṇi
Vocative ब्रह्मपुराख्य brahmapurākhya
ब्रह्मपुराख्ये brahmapurākhye
ब्रह्मपुराख्याणि brahmapurākhyāṇi
Accusative ब्रह्मपुराख्यम् brahmapurākhyam
ब्रह्मपुराख्ये brahmapurākhye
ब्रह्मपुराख्याणि brahmapurākhyāṇi
Instrumental ब्रह्मपुराख्येण brahmapurākhyeṇa
ब्रह्मपुराख्याभ्याम् brahmapurākhyābhyām
ब्रह्मपुराख्यैः brahmapurākhyaiḥ
Dative ब्रह्मपुराख्याय brahmapurākhyāya
ब्रह्मपुराख्याभ्याम् brahmapurākhyābhyām
ब्रह्मपुराख्येभ्यः brahmapurākhyebhyaḥ
Ablative ब्रह्मपुराख्यात् brahmapurākhyāt
ब्रह्मपुराख्याभ्याम् brahmapurākhyābhyām
ब्रह्मपुराख्येभ्यः brahmapurākhyebhyaḥ
Genitive ब्रह्मपुराख्यस्य brahmapurākhyasya
ब्रह्मपुराख्ययोः brahmapurākhyayoḥ
ब्रह्मपुराख्याणाम् brahmapurākhyāṇām
Locative ब्रह्मपुराख्ये brahmapurākhye
ब्रह्मपुराख्ययोः brahmapurākhyayoḥ
ब्रह्मपुराख्येषु brahmapurākhyeṣu