| Singular | Dual | Plural |
Nominative |
ब्रह्मपुराख्यम्
brahmapurākhyam
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याणि
brahmapurākhyāṇi
|
Vocative |
ब्रह्मपुराख्य
brahmapurākhya
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याणि
brahmapurākhyāṇi
|
Accusative |
ब्रह्मपुराख्यम्
brahmapurākhyam
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याणि
brahmapurākhyāṇi
|
Instrumental |
ब्रह्मपुराख्येण
brahmapurākhyeṇa
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्यैः
brahmapurākhyaiḥ
|
Dative |
ब्रह्मपुराख्याय
brahmapurākhyāya
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्येभ्यः
brahmapurākhyebhyaḥ
|
Ablative |
ब्रह्मपुराख्यात्
brahmapurākhyāt
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्येभ्यः
brahmapurākhyebhyaḥ
|
Genitive |
ब्रह्मपुराख्यस्य
brahmapurākhyasya
|
ब्रह्मपुराख्ययोः
brahmapurākhyayoḥ
|
ब्रह्मपुराख्याणाम्
brahmapurākhyāṇām
|
Locative |
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्ययोः
brahmapurākhyayoḥ
|
ब्रह्मपुराख्येषु
brahmapurākhyeṣu
|