| Singular | Dual | Plural |
Nominativo |
ब्रह्मपुराख्यम्
brahmapurākhyam
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याणि
brahmapurākhyāṇi
|
Vocativo |
ब्रह्मपुराख्य
brahmapurākhya
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याणि
brahmapurākhyāṇi
|
Acusativo |
ब्रह्मपुराख्यम्
brahmapurākhyam
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याणि
brahmapurākhyāṇi
|
Instrumental |
ब्रह्मपुराख्येण
brahmapurākhyeṇa
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्यैः
brahmapurākhyaiḥ
|
Dativo |
ब्रह्मपुराख्याय
brahmapurākhyāya
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्येभ्यः
brahmapurākhyebhyaḥ
|
Ablativo |
ब्रह्मपुराख्यात्
brahmapurākhyāt
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्येभ्यः
brahmapurākhyebhyaḥ
|
Genitivo |
ब्रह्मपुराख्यस्य
brahmapurākhyasya
|
ब्रह्मपुराख्ययोः
brahmapurākhyayoḥ
|
ब्रह्मपुराख्याणाम्
brahmapurākhyāṇām
|
Locativo |
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्ययोः
brahmapurākhyayoḥ
|
ब्रह्मपुराख्येषु
brahmapurākhyeṣu
|