Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपुराभिधेय brahmapurābhidheya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपुराभिधेयः brahmapurābhidheyaḥ
ब्रह्मपुराभिधेयौ brahmapurābhidheyau
ब्रह्मपुराभिधेयाः brahmapurābhidheyāḥ
Vocative ब्रह्मपुराभिधेय brahmapurābhidheya
ब्रह्मपुराभिधेयौ brahmapurābhidheyau
ब्रह्मपुराभिधेयाः brahmapurābhidheyāḥ
Accusative ब्रह्मपुराभिधेयम् brahmapurābhidheyam
ब्रह्मपुराभिधेयौ brahmapurābhidheyau
ब्रह्मपुराभिधेयान् brahmapurābhidheyān
Instrumental ब्रह्मपुराभिधेयेन brahmapurābhidheyena
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयैः brahmapurābhidheyaiḥ
Dative ब्रह्मपुराभिधेयाय brahmapurābhidheyāya
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयेभ्यः brahmapurābhidheyebhyaḥ
Ablative ब्रह्मपुराभिधेयात् brahmapurābhidheyāt
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयेभ्यः brahmapurābhidheyebhyaḥ
Genitive ब्रह्मपुराभिधेयस्य brahmapurābhidheyasya
ब्रह्मपुराभिधेययोः brahmapurābhidheyayoḥ
ब्रह्मपुराभिधेयानाम् brahmapurābhidheyānām
Locative ब्रह्मपुराभिधेये brahmapurābhidheye
ब्रह्मपुराभिधेययोः brahmapurābhidheyayoḥ
ब्रह्मपुराभिधेयेषु brahmapurābhidheyeṣu