| Singular | Dual | Plural |
Nominative |
ब्रह्मपुराभिधेयः
brahmapurābhidheyaḥ
|
ब्रह्मपुराभिधेयौ
brahmapurābhidheyau
|
ब्रह्मपुराभिधेयाः
brahmapurābhidheyāḥ
|
Vocative |
ब्रह्मपुराभिधेय
brahmapurābhidheya
|
ब्रह्मपुराभिधेयौ
brahmapurābhidheyau
|
ब्रह्मपुराभिधेयाः
brahmapurābhidheyāḥ
|
Accusative |
ब्रह्मपुराभिधेयम्
brahmapurābhidheyam
|
ब्रह्मपुराभिधेयौ
brahmapurābhidheyau
|
ब्रह्मपुराभिधेयान्
brahmapurābhidheyān
|
Instrumental |
ब्रह्मपुराभिधेयेन
brahmapurābhidheyena
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयैः
brahmapurābhidheyaiḥ
|
Dative |
ब्रह्मपुराभिधेयाय
brahmapurābhidheyāya
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयेभ्यः
brahmapurābhidheyebhyaḥ
|
Ablative |
ब्रह्मपुराभिधेयात्
brahmapurābhidheyāt
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयेभ्यः
brahmapurābhidheyebhyaḥ
|
Genitive |
ब्रह्मपुराभिधेयस्य
brahmapurābhidheyasya
|
ब्रह्मपुराभिधेययोः
brahmapurābhidheyayoḥ
|
ब्रह्मपुराभिधेयानाम्
brahmapurābhidheyānām
|
Locative |
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेययोः
brahmapurābhidheyayoḥ
|
ब्रह्मपुराभिधेयेषु
brahmapurābhidheyeṣu
|