Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्रह्मपुराभिधेय brahmapurābhidheya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मपुराभिधेयः brahmapurābhidheyaḥ
ब्रह्मपुराभिधेयौ brahmapurābhidheyau
ब्रह्मपुराभिधेयाः brahmapurābhidheyāḥ
Vocativo ब्रह्मपुराभिधेय brahmapurābhidheya
ब्रह्मपुराभिधेयौ brahmapurābhidheyau
ब्रह्मपुराभिधेयाः brahmapurābhidheyāḥ
Acusativo ब्रह्मपुराभिधेयम् brahmapurābhidheyam
ब्रह्मपुराभिधेयौ brahmapurābhidheyau
ब्रह्मपुराभिधेयान् brahmapurābhidheyān
Instrumental ब्रह्मपुराभिधेयेन brahmapurābhidheyena
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयैः brahmapurābhidheyaiḥ
Dativo ब्रह्मपुराभिधेयाय brahmapurābhidheyāya
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयेभ्यः brahmapurābhidheyebhyaḥ
Ablativo ब्रह्मपुराभिधेयात् brahmapurābhidheyāt
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयेभ्यः brahmapurābhidheyebhyaḥ
Genitivo ब्रह्मपुराभिधेयस्य brahmapurābhidheyasya
ब्रह्मपुराभिधेययोः brahmapurābhidheyayoḥ
ब्रह्मपुराभिधेयानाम् brahmapurābhidheyānām
Locativo ब्रह्मपुराभिधेये brahmapurābhidheye
ब्रह्मपुराभिधेययोः brahmapurābhidheyayoḥ
ब्रह्मपुराभिधेयेषु brahmapurābhidheyeṣu