Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्रभ brahmaprabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्रभः brahmaprabhaḥ
ब्रह्मप्रभौ brahmaprabhau
ब्रह्मप्रभाः brahmaprabhāḥ
Vocative ब्रह्मप्रभ brahmaprabha
ब्रह्मप्रभौ brahmaprabhau
ब्रह्मप्रभाः brahmaprabhāḥ
Accusative ब्रह्मप्रभम् brahmaprabham
ब्रह्मप्रभौ brahmaprabhau
ब्रह्मप्रभान् brahmaprabhān
Instrumental ब्रह्मप्रभेण brahmaprabheṇa
ब्रह्मप्रभाभ्याम् brahmaprabhābhyām
ब्रह्मप्रभैः brahmaprabhaiḥ
Dative ब्रह्मप्रभाय brahmaprabhāya
ब्रह्मप्रभाभ्याम् brahmaprabhābhyām
ब्रह्मप्रभेभ्यः brahmaprabhebhyaḥ
Ablative ब्रह्मप्रभात् brahmaprabhāt
ब्रह्मप्रभाभ्याम् brahmaprabhābhyām
ब्रह्मप्रभेभ्यः brahmaprabhebhyaḥ
Genitive ब्रह्मप्रभस्य brahmaprabhasya
ब्रह्मप्रभयोः brahmaprabhayoḥ
ब्रह्मप्रभाणाम् brahmaprabhāṇām
Locative ब्रह्मप्रभे brahmaprabhe
ब्रह्मप्रभयोः brahmaprabhayoḥ
ब्रह्मप्रभेषु brahmaprabheṣu