| Singular | Dual | Plural |
| Nominativo |
ब्रह्मप्रभः
brahmaprabhaḥ
|
ब्रह्मप्रभौ
brahmaprabhau
|
ब्रह्मप्रभाः
brahmaprabhāḥ
|
| Vocativo |
ब्रह्मप्रभ
brahmaprabha
|
ब्रह्मप्रभौ
brahmaprabhau
|
ब्रह्मप्रभाः
brahmaprabhāḥ
|
| Acusativo |
ब्रह्मप्रभम्
brahmaprabham
|
ब्रह्मप्रभौ
brahmaprabhau
|
ब्रह्मप्रभान्
brahmaprabhān
|
| Instrumental |
ब्रह्मप्रभेण
brahmaprabheṇa
|
ब्रह्मप्रभाभ्याम्
brahmaprabhābhyām
|
ब्रह्मप्रभैः
brahmaprabhaiḥ
|
| Dativo |
ब्रह्मप्रभाय
brahmaprabhāya
|
ब्रह्मप्रभाभ्याम्
brahmaprabhābhyām
|
ब्रह्मप्रभेभ्यः
brahmaprabhebhyaḥ
|
| Ablativo |
ब्रह्मप्रभात्
brahmaprabhāt
|
ब्रह्मप्रभाभ्याम्
brahmaprabhābhyām
|
ब्रह्मप्रभेभ्यः
brahmaprabhebhyaḥ
|
| Genitivo |
ब्रह्मप्रभस्य
brahmaprabhasya
|
ब्रह्मप्रभयोः
brahmaprabhayoḥ
|
ब्रह्मप्रभाणाम्
brahmaprabhāṇām
|
| Locativo |
ब्रह्मप्रभे
brahmaprabhe
|
ब्रह्मप्रभयोः
brahmaprabhayoḥ
|
ब्रह्मप्रभेषु
brahmaprabheṣu
|