| Singular | Dual | Plural |
Nominative |
ब्रह्मप्रसूतः
brahmaprasūtaḥ
|
ब्रह्मप्रसूतौ
brahmaprasūtau
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
Vocative |
ब्रह्मप्रसूत
brahmaprasūta
|
ब्रह्मप्रसूतौ
brahmaprasūtau
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
Accusative |
ब्रह्मप्रसूतम्
brahmaprasūtam
|
ब्रह्मप्रसूतौ
brahmaprasūtau
|
ब्रह्मप्रसूतान्
brahmaprasūtān
|
Instrumental |
ब्रह्मप्रसूतेन
brahmaprasūtena
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतैः
brahmaprasūtaiḥ
|
Dative |
ब्रह्मप्रसूताय
brahmaprasūtāya
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतेभ्यः
brahmaprasūtebhyaḥ
|
Ablative |
ब्रह्मप्रसूतात्
brahmaprasūtāt
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतेभ्यः
brahmaprasūtebhyaḥ
|
Genitive |
ब्रह्मप्रसूतस्य
brahmaprasūtasya
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतानाम्
brahmaprasūtānām
|
Locative |
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतेषु
brahmaprasūteṣu
|