Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्रसूत brahmaprasūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्रसूतः brahmaprasūtaḥ
ब्रह्मप्रसूतौ brahmaprasūtau
ब्रह्मप्रसूताः brahmaprasūtāḥ
Vocative ब्रह्मप्रसूत brahmaprasūta
ब्रह्मप्रसूतौ brahmaprasūtau
ब्रह्मप्रसूताः brahmaprasūtāḥ
Accusative ब्रह्मप्रसूतम् brahmaprasūtam
ब्रह्मप्रसूतौ brahmaprasūtau
ब्रह्मप्रसूतान् brahmaprasūtān
Instrumental ब्रह्मप्रसूतेन brahmaprasūtena
ब्रह्मप्रसूताभ्याम् brahmaprasūtābhyām
ब्रह्मप्रसूतैः brahmaprasūtaiḥ
Dative ब्रह्मप्रसूताय brahmaprasūtāya
ब्रह्मप्रसूताभ्याम् brahmaprasūtābhyām
ब्रह्मप्रसूतेभ्यः brahmaprasūtebhyaḥ
Ablative ब्रह्मप्रसूतात् brahmaprasūtāt
ब्रह्मप्रसूताभ्याम् brahmaprasūtābhyām
ब्रह्मप्रसूतेभ्यः brahmaprasūtebhyaḥ
Genitive ब्रह्मप्रसूतस्य brahmaprasūtasya
ब्रह्मप्रसूतयोः brahmaprasūtayoḥ
ब्रह्मप्रसूतानाम् brahmaprasūtānām
Locative ब्रह्मप्रसूते brahmaprasūte
ब्रह्मप्रसूतयोः brahmaprasūtayoḥ
ब्रह्मप्रसूतेषु brahmaprasūteṣu