| Singular | Dual | Plural |
| Nominativo |
ब्रह्मप्रसूतः
brahmaprasūtaḥ
|
ब्रह्मप्रसूतौ
brahmaprasūtau
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
| Vocativo |
ब्रह्मप्रसूत
brahmaprasūta
|
ब्रह्मप्रसूतौ
brahmaprasūtau
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
| Acusativo |
ब्रह्मप्रसूतम्
brahmaprasūtam
|
ब्रह्मप्रसूतौ
brahmaprasūtau
|
ब्रह्मप्रसूतान्
brahmaprasūtān
|
| Instrumental |
ब्रह्मप्रसूतेन
brahmaprasūtena
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतैः
brahmaprasūtaiḥ
|
| Dativo |
ब्रह्मप्रसूताय
brahmaprasūtāya
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतेभ्यः
brahmaprasūtebhyaḥ
|
| Ablativo |
ब्रह्मप्रसूतात्
brahmaprasūtāt
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतेभ्यः
brahmaprasūtebhyaḥ
|
| Genitivo |
ब्रह्मप्रसूतस्य
brahmaprasūtasya
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतानाम्
brahmaprasūtānām
|
| Locativo |
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतेषु
brahmaprasūteṣu
|