| Singular | Dual | Plural |
Nominative |
ब्रह्मप्रसूता
brahmaprasūtā
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
Vocative |
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
Accusative |
ब्रह्मप्रसूताम्
brahmaprasūtām
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
Instrumental |
ब्रह्मप्रसूतया
brahmaprasūtayā
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूताभिः
brahmaprasūtābhiḥ
|
Dative |
ब्रह्मप्रसूतायै
brahmaprasūtāyai
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूताभ्यः
brahmaprasūtābhyaḥ
|
Ablative |
ब्रह्मप्रसूतायाः
brahmaprasūtāyāḥ
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूताभ्यः
brahmaprasūtābhyaḥ
|
Genitive |
ब्रह्मप्रसूतायाः
brahmaprasūtāyāḥ
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतानाम्
brahmaprasūtānām
|
Locative |
ब्रह्मप्रसूतायाम्
brahmaprasūtāyām
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतासु
brahmaprasūtāsu
|