Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्रसूता brahmaprasūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्रसूता brahmaprasūtā
ब्रह्मप्रसूते brahmaprasūte
ब्रह्मप्रसूताः brahmaprasūtāḥ
Vocative ब्रह्मप्रसूते brahmaprasūte
ब्रह्मप्रसूते brahmaprasūte
ब्रह्मप्रसूताः brahmaprasūtāḥ
Accusative ब्रह्मप्रसूताम् brahmaprasūtām
ब्रह्मप्रसूते brahmaprasūte
ब्रह्मप्रसूताः brahmaprasūtāḥ
Instrumental ब्रह्मप्रसूतया brahmaprasūtayā
ब्रह्मप्रसूताभ्याम् brahmaprasūtābhyām
ब्रह्मप्रसूताभिः brahmaprasūtābhiḥ
Dative ब्रह्मप्रसूतायै brahmaprasūtāyai
ब्रह्मप्रसूताभ्याम् brahmaprasūtābhyām
ब्रह्मप्रसूताभ्यः brahmaprasūtābhyaḥ
Ablative ब्रह्मप्रसूतायाः brahmaprasūtāyāḥ
ब्रह्मप्रसूताभ्याम् brahmaprasūtābhyām
ब्रह्मप्रसूताभ्यः brahmaprasūtābhyaḥ
Genitive ब्रह्मप्रसूतायाः brahmaprasūtāyāḥ
ब्रह्मप्रसूतयोः brahmaprasūtayoḥ
ब्रह्मप्रसूतानाम् brahmaprasūtānām
Locative ब्रह्मप्रसूतायाम् brahmaprasūtāyām
ब्रह्मप्रसूतयोः brahmaprasūtayoḥ
ब्रह्मप्रसूतासु brahmaprasūtāsu