| Singular | Dual | Plural |
Nominativo |
ब्रह्मप्रसूता
brahmaprasūtā
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
Vocativo |
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
Acusativo |
ब्रह्मप्रसूताम्
brahmaprasūtām
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूताः
brahmaprasūtāḥ
|
Instrumental |
ब्रह्मप्रसूतया
brahmaprasūtayā
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूताभिः
brahmaprasūtābhiḥ
|
Dativo |
ब्रह्मप्रसूतायै
brahmaprasūtāyai
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूताभ्यः
brahmaprasūtābhyaḥ
|
Ablativo |
ब्रह्मप्रसूतायाः
brahmaprasūtāyāḥ
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूताभ्यः
brahmaprasūtābhyaḥ
|
Genitivo |
ब्रह्मप्रसूतायाः
brahmaprasūtāyāḥ
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतानाम्
brahmaprasūtānām
|
Locativo |
ब्रह्मप्रसूतायाम्
brahmaprasūtāyām
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतासु
brahmaprasūtāsu
|