Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्राप्त brahmaprāpta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्राप्तम् brahmaprāptam
ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्तानि brahmaprāptāni
Vocative ब्रह्मप्राप्त brahmaprāpta
ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्तानि brahmaprāptāni
Accusative ब्रह्मप्राप्तम् brahmaprāptam
ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्तानि brahmaprāptāni
Instrumental ब्रह्मप्राप्तेन brahmaprāptena
ब्रह्मप्राप्ताभ्याम् brahmaprāptābhyām
ब्रह्मप्राप्तैः brahmaprāptaiḥ
Dative ब्रह्मप्राप्ताय brahmaprāptāya
ब्रह्मप्राप्ताभ्याम् brahmaprāptābhyām
ब्रह्मप्राप्तेभ्यः brahmaprāptebhyaḥ
Ablative ब्रह्मप्राप्तात् brahmaprāptāt
ब्रह्मप्राप्ताभ्याम् brahmaprāptābhyām
ब्रह्मप्राप्तेभ्यः brahmaprāptebhyaḥ
Genitive ब्रह्मप्राप्तस्य brahmaprāptasya
ब्रह्मप्राप्तयोः brahmaprāptayoḥ
ब्रह्मप्राप्तानाम् brahmaprāptānām
Locative ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्तयोः brahmaprāptayoḥ
ब्रह्मप्राप्तेषु brahmaprāpteṣu