| Singular | Dual | Plural |
| Nominativo |
ब्रह्मप्राप्तम्
brahmaprāptam
|
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्तानि
brahmaprāptāni
|
| Vocativo |
ब्रह्मप्राप्त
brahmaprāpta
|
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्तानि
brahmaprāptāni
|
| Acusativo |
ब्रह्मप्राप्तम्
brahmaprāptam
|
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्तानि
brahmaprāptāni
|
| Instrumental |
ब्रह्मप्राप्तेन
brahmaprāptena
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्तैः
brahmaprāptaiḥ
|
| Dativo |
ब्रह्मप्राप्ताय
brahmaprāptāya
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्तेभ्यः
brahmaprāptebhyaḥ
|
| Ablativo |
ब्रह्मप्राप्तात्
brahmaprāptāt
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्तेभ्यः
brahmaprāptebhyaḥ
|
| Genitivo |
ब्रह्मप्राप्तस्य
brahmaprāptasya
|
ब्रह्मप्राप्तयोः
brahmaprāptayoḥ
|
ब्रह्मप्राप्तानाम्
brahmaprāptānām
|
| Locativo |
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्तयोः
brahmaprāptayoḥ
|
ब्रह्मप्राप्तेषु
brahmaprāpteṣu
|