Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्राप्ति brahmaprāpti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्राप्तिः brahmaprāptiḥ
ब्रह्मप्राप्ती brahmaprāptī
ब्रह्मप्राप्तयः brahmaprāptayaḥ
Vocative ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्ती brahmaprāptī
ब्रह्मप्राप्तयः brahmaprāptayaḥ
Accusative ब्रह्मप्राप्तिम् brahmaprāptim
ब्रह्मप्राप्ती brahmaprāptī
ब्रह्मप्राप्तीः brahmaprāptīḥ
Instrumental ब्रह्मप्राप्त्या brahmaprāptyā
ब्रह्मप्राप्तिभ्याम् brahmaprāptibhyām
ब्रह्मप्राप्तिभिः brahmaprāptibhiḥ
Dative ब्रह्मप्राप्तये brahmaprāptaye
ब्रह्मप्राप्त्यै brahmaprāptyai
ब्रह्मप्राप्तिभ्याम् brahmaprāptibhyām
ब्रह्मप्राप्तिभ्यः brahmaprāptibhyaḥ
Ablative ब्रह्मप्राप्तेः brahmaprāpteḥ
ब्रह्मप्राप्त्याः brahmaprāptyāḥ
ब्रह्मप्राप्तिभ्याम् brahmaprāptibhyām
ब्रह्मप्राप्तिभ्यः brahmaprāptibhyaḥ
Genitive ब्रह्मप्राप्तेः brahmaprāpteḥ
ब्रह्मप्राप्त्याः brahmaprāptyāḥ
ब्रह्मप्राप्त्योः brahmaprāptyoḥ
ब्रह्मप्राप्तीनाम् brahmaprāptīnām
Locative ब्रह्मप्राप्तौ brahmaprāptau
ब्रह्मप्राप्त्याम् brahmaprāptyām
ब्रह्मप्राप्त्योः brahmaprāptyoḥ
ब्रह्मप्राप्तिषु brahmaprāptiṣu