Singular | Dual | Plural | |
Nominativo |
ब्रह्मप्राप्तिः
brahmaprāptiḥ |
ब्रह्मप्राप्ती
brahmaprāptī |
ब्रह्मप्राप्तयः
brahmaprāptayaḥ |
Vocativo |
ब्रह्मप्राप्ते
brahmaprāpte |
ब्रह्मप्राप्ती
brahmaprāptī |
ब्रह्मप्राप्तयः
brahmaprāptayaḥ |
Acusativo |
ब्रह्मप्राप्तिम्
brahmaprāptim |
ब्रह्मप्राप्ती
brahmaprāptī |
ब्रह्मप्राप्तीः
brahmaprāptīḥ |
Instrumental |
ब्रह्मप्राप्त्या
brahmaprāptyā |
ब्रह्मप्राप्तिभ्याम्
brahmaprāptibhyām |
ब्रह्मप्राप्तिभिः
brahmaprāptibhiḥ |
Dativo |
ब्रह्मप्राप्तये
brahmaprāptaye ब्रह्मप्राप्त्यै brahmaprāptyai |
ब्रह्मप्राप्तिभ्याम्
brahmaprāptibhyām |
ब्रह्मप्राप्तिभ्यः
brahmaprāptibhyaḥ |
Ablativo |
ब्रह्मप्राप्तेः
brahmaprāpteḥ ब्रह्मप्राप्त्याः brahmaprāptyāḥ |
ब्रह्मप्राप्तिभ्याम्
brahmaprāptibhyām |
ब्रह्मप्राप्तिभ्यः
brahmaprāptibhyaḥ |
Genitivo |
ब्रह्मप्राप्तेः
brahmaprāpteḥ ब्रह्मप्राप्त्याः brahmaprāptyāḥ |
ब्रह्मप्राप्त्योः
brahmaprāptyoḥ |
ब्रह्मप्राप्तीनाम्
brahmaprāptīnām |
Locativo |
ब्रह्मप्राप्तौ
brahmaprāptau ब्रह्मप्राप्त्याम् brahmaprāptyām |
ब्रह्मप्राप्त्योः
brahmaprāptyoḥ |
ब्रह्मप्राप्तिषु
brahmaprāptiṣu |