Sanskrit tools

Sanskrit declension


Declension of ब्रह्मबन्धव brahmabandhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मबन्धवम् brahmabandhavam
ब्रह्मबन्धवे brahmabandhave
ब्रह्मबन्धवानि brahmabandhavāni
Vocative ब्रह्मबन्धव brahmabandhava
ब्रह्मबन्धवे brahmabandhave
ब्रह्मबन्धवानि brahmabandhavāni
Accusative ब्रह्मबन्धवम् brahmabandhavam
ब्रह्मबन्धवे brahmabandhave
ब्रह्मबन्धवानि brahmabandhavāni
Instrumental ब्रह्मबन्धवेन brahmabandhavena
ब्रह्मबन्धवाभ्याम् brahmabandhavābhyām
ब्रह्मबन्धवैः brahmabandhavaiḥ
Dative ब्रह्मबन्धवाय brahmabandhavāya
ब्रह्मबन्धवाभ्याम् brahmabandhavābhyām
ब्रह्मबन्धवेभ्यः brahmabandhavebhyaḥ
Ablative ब्रह्मबन्धवात् brahmabandhavāt
ब्रह्मबन्धवाभ्याम् brahmabandhavābhyām
ब्रह्मबन्धवेभ्यः brahmabandhavebhyaḥ
Genitive ब्रह्मबन्धवस्य brahmabandhavasya
ब्रह्मबन्धवयोः brahmabandhavayoḥ
ब्रह्मबन्धवानाम् brahmabandhavānām
Locative ब्रह्मबन्धवे brahmabandhave
ब्रह्मबन्धवयोः brahmabandhavayoḥ
ब्रह्मबन्धवेषु brahmabandhaveṣu