| Singular | Dual | Plural |
| Nominativo |
ब्रह्मबन्धवम्
brahmabandhavam
|
ब्रह्मबन्धवे
brahmabandhave
|
ब्रह्मबन्धवानि
brahmabandhavāni
|
| Vocativo |
ब्रह्मबन्धव
brahmabandhava
|
ब्रह्मबन्धवे
brahmabandhave
|
ब्रह्मबन्धवानि
brahmabandhavāni
|
| Acusativo |
ब्रह्मबन्धवम्
brahmabandhavam
|
ब्रह्मबन्धवे
brahmabandhave
|
ब्रह्मबन्धवानि
brahmabandhavāni
|
| Instrumental |
ब्रह्मबन्धवेन
brahmabandhavena
|
ब्रह्मबन्धवाभ्याम्
brahmabandhavābhyām
|
ब्रह्मबन्धवैः
brahmabandhavaiḥ
|
| Dativo |
ब्रह्मबन्धवाय
brahmabandhavāya
|
ब्रह्मबन्धवाभ्याम्
brahmabandhavābhyām
|
ब्रह्मबन्धवेभ्यः
brahmabandhavebhyaḥ
|
| Ablativo |
ब्रह्मबन्धवात्
brahmabandhavāt
|
ब्रह्मबन्धवाभ्याम्
brahmabandhavābhyām
|
ब्रह्मबन्धवेभ्यः
brahmabandhavebhyaḥ
|
| Genitivo |
ब्रह्मबन्धवस्य
brahmabandhavasya
|
ब्रह्मबन्धवयोः
brahmabandhavayoḥ
|
ब्रह्मबन्धवानाम्
brahmabandhavānām
|
| Locativo |
ब्रह्मबन्धवे
brahmabandhave
|
ब्रह्मबन्धवयोः
brahmabandhavayoḥ
|
ब्रह्मबन्धवेषु
brahmabandhaveṣu
|