Sanskrit tools

Sanskrit declension


Declension of ब्रह्मबोध brahmabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मबोधः brahmabodhaḥ
ब्रह्मबोधौ brahmabodhau
ब्रह्मबोधाः brahmabodhāḥ
Vocative ब्रह्मबोध brahmabodha
ब्रह्मबोधौ brahmabodhau
ब्रह्मबोधाः brahmabodhāḥ
Accusative ब्रह्मबोधम् brahmabodham
ब्रह्मबोधौ brahmabodhau
ब्रह्मबोधान् brahmabodhān
Instrumental ब्रह्मबोधेन brahmabodhena
ब्रह्मबोधाभ्याम् brahmabodhābhyām
ब्रह्मबोधैः brahmabodhaiḥ
Dative ब्रह्मबोधाय brahmabodhāya
ब्रह्मबोधाभ्याम् brahmabodhābhyām
ब्रह्मबोधेभ्यः brahmabodhebhyaḥ
Ablative ब्रह्मबोधात् brahmabodhāt
ब्रह्मबोधाभ्याम् brahmabodhābhyām
ब्रह्मबोधेभ्यः brahmabodhebhyaḥ
Genitive ब्रह्मबोधस्य brahmabodhasya
ब्रह्मबोधयोः brahmabodhayoḥ
ब्रह्मबोधानाम् brahmabodhānām
Locative ब्रह्मबोधे brahmabodhe
ब्रह्मबोधयोः brahmabodhayoḥ
ब्रह्मबोधेषु brahmabodheṣu