Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्रह्मबोध brahmabodha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मबोधः brahmabodhaḥ
ब्रह्मबोधौ brahmabodhau
ब्रह्मबोधाः brahmabodhāḥ
Vocativo ब्रह्मबोध brahmabodha
ब्रह्मबोधौ brahmabodhau
ब्रह्मबोधाः brahmabodhāḥ
Acusativo ब्रह्मबोधम् brahmabodham
ब्रह्मबोधौ brahmabodhau
ब्रह्मबोधान् brahmabodhān
Instrumental ब्रह्मबोधेन brahmabodhena
ब्रह्मबोधाभ्याम् brahmabodhābhyām
ब्रह्मबोधैः brahmabodhaiḥ
Dativo ब्रह्मबोधाय brahmabodhāya
ब्रह्मबोधाभ्याम् brahmabodhābhyām
ब्रह्मबोधेभ्यः brahmabodhebhyaḥ
Ablativo ब्रह्मबोधात् brahmabodhāt
ब्रह्मबोधाभ्याम् brahmabodhābhyām
ब्रह्मबोधेभ्यः brahmabodhebhyaḥ
Genitivo ब्रह्मबोधस्य brahmabodhasya
ब्रह्मबोधयोः brahmabodhayoḥ
ब्रह्मबोधानाम् brahmabodhānām
Locativo ब्रह्मबोधे brahmabodhe
ब्रह्मबोधयोः brahmabodhayoḥ
ब्रह्मबोधेषु brahmabodheṣu