Sanskrit tools

Sanskrit declension


Declension of ब्रह्मब्रुव brahmabruva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मब्रुवः brahmabruvaḥ
ब्रह्मब्रुवौ brahmabruvau
ब्रह्मब्रुवाः brahmabruvāḥ
Vocative ब्रह्मब्रुव brahmabruva
ब्रह्मब्रुवौ brahmabruvau
ब्रह्मब्रुवाः brahmabruvāḥ
Accusative ब्रह्मब्रुवम् brahmabruvam
ब्रह्मब्रुवौ brahmabruvau
ब्रह्मब्रुवान् brahmabruvān
Instrumental ब्रह्मब्रुवेण brahmabruveṇa
ब्रह्मब्रुवाभ्याम् brahmabruvābhyām
ब्रह्मब्रुवैः brahmabruvaiḥ
Dative ब्रह्मब्रुवाय brahmabruvāya
ब्रह्मब्रुवाभ्याम् brahmabruvābhyām
ब्रह्मब्रुवेभ्यः brahmabruvebhyaḥ
Ablative ब्रह्मब्रुवात् brahmabruvāt
ब्रह्मब्रुवाभ्याम् brahmabruvābhyām
ब्रह्मब्रुवेभ्यः brahmabruvebhyaḥ
Genitive ब्रह्मब्रुवस्य brahmabruvasya
ब्रह्मब्रुवयोः brahmabruvayoḥ
ब्रह्मब्रुवाणाम् brahmabruvāṇām
Locative ब्रह्मब्रुवे brahmabruve
ब्रह्मब्रुवयोः brahmabruvayoḥ
ब्रह्मब्रुवेषु brahmabruveṣu