| Singular | Dual | Plural |
Nominativo |
ब्रह्मब्रुवः
brahmabruvaḥ
|
ब्रह्मब्रुवौ
brahmabruvau
|
ब्रह्मब्रुवाः
brahmabruvāḥ
|
Vocativo |
ब्रह्मब्रुव
brahmabruva
|
ब्रह्मब्रुवौ
brahmabruvau
|
ब्रह्मब्रुवाः
brahmabruvāḥ
|
Acusativo |
ब्रह्मब्रुवम्
brahmabruvam
|
ब्रह्मब्रुवौ
brahmabruvau
|
ब्रह्मब्रुवान्
brahmabruvān
|
Instrumental |
ब्रह्मब्रुवेण
brahmabruveṇa
|
ब्रह्मब्रुवाभ्याम्
brahmabruvābhyām
|
ब्रह्मब्रुवैः
brahmabruvaiḥ
|
Dativo |
ब्रह्मब्रुवाय
brahmabruvāya
|
ब्रह्मब्रुवाभ्याम्
brahmabruvābhyām
|
ब्रह्मब्रुवेभ्यः
brahmabruvebhyaḥ
|
Ablativo |
ब्रह्मब्रुवात्
brahmabruvāt
|
ब्रह्मब्रुवाभ्याम्
brahmabruvābhyām
|
ब्रह्मब्रुवेभ्यः
brahmabruvebhyaḥ
|
Genitivo |
ब्रह्मब्रुवस्य
brahmabruvasya
|
ब्रह्मब्रुवयोः
brahmabruvayoḥ
|
ब्रह्मब्रुवाणाम्
brahmabruvāṇām
|
Locativo |
ब्रह्मब्रुवे
brahmabruve
|
ब्रह्मब्रुवयोः
brahmabruvayoḥ
|
ब्रह्मब्रुवेषु
brahmabruveṣu
|