Sanskrit tools

Sanskrit declension


Declension of ब्रह्मब्रुवाणा brahmabruvāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मब्रुवाणा brahmabruvāṇā
ब्रह्मब्रुवाणे brahmabruvāṇe
ब्रह्मब्रुवाणाः brahmabruvāṇāḥ
Vocative ब्रह्मब्रुवाणे brahmabruvāṇe
ब्रह्मब्रुवाणे brahmabruvāṇe
ब्रह्मब्रुवाणाः brahmabruvāṇāḥ
Accusative ब्रह्मब्रुवाणाम् brahmabruvāṇām
ब्रह्मब्रुवाणे brahmabruvāṇe
ब्रह्मब्रुवाणाः brahmabruvāṇāḥ
Instrumental ब्रह्मब्रुवाणया brahmabruvāṇayā
ब्रह्मब्रुवाणाभ्याम् brahmabruvāṇābhyām
ब्रह्मब्रुवाणाभिः brahmabruvāṇābhiḥ
Dative ब्रह्मब्रुवाणायै brahmabruvāṇāyai
ब्रह्मब्रुवाणाभ्याम् brahmabruvāṇābhyām
ब्रह्मब्रुवाणाभ्यः brahmabruvāṇābhyaḥ
Ablative ब्रह्मब्रुवाणायाः brahmabruvāṇāyāḥ
ब्रह्मब्रुवाणाभ्याम् brahmabruvāṇābhyām
ब्रह्मब्रुवाणाभ्यः brahmabruvāṇābhyaḥ
Genitive ब्रह्मब्रुवाणायाः brahmabruvāṇāyāḥ
ब्रह्मब्रुवाणयोः brahmabruvāṇayoḥ
ब्रह्मब्रुवाणानाम् brahmabruvāṇānām
Locative ब्रह्मब्रुवाणायाम् brahmabruvāṇāyām
ब्रह्मब्रुवाणयोः brahmabruvāṇayoḥ
ब्रह्मब्रुवाणासु brahmabruvāṇāsu