| Singular | Dual | Plural |
Nominativo |
ब्रह्मब्रुवाणा
brahmabruvāṇā
|
ब्रह्मब्रुवाणे
brahmabruvāṇe
|
ब्रह्मब्रुवाणाः
brahmabruvāṇāḥ
|
Vocativo |
ब्रह्मब्रुवाणे
brahmabruvāṇe
|
ब्रह्मब्रुवाणे
brahmabruvāṇe
|
ब्रह्मब्रुवाणाः
brahmabruvāṇāḥ
|
Acusativo |
ब्रह्मब्रुवाणाम्
brahmabruvāṇām
|
ब्रह्मब्रुवाणे
brahmabruvāṇe
|
ब्रह्मब्रुवाणाः
brahmabruvāṇāḥ
|
Instrumental |
ब्रह्मब्रुवाणया
brahmabruvāṇayā
|
ब्रह्मब्रुवाणाभ्याम्
brahmabruvāṇābhyām
|
ब्रह्मब्रुवाणाभिः
brahmabruvāṇābhiḥ
|
Dativo |
ब्रह्मब्रुवाणायै
brahmabruvāṇāyai
|
ब्रह्मब्रुवाणाभ्याम्
brahmabruvāṇābhyām
|
ब्रह्मब्रुवाणाभ्यः
brahmabruvāṇābhyaḥ
|
Ablativo |
ब्रह्मब्रुवाणायाः
brahmabruvāṇāyāḥ
|
ब्रह्मब्रुवाणाभ्याम्
brahmabruvāṇābhyām
|
ब्रह्मब्रुवाणाभ्यः
brahmabruvāṇābhyaḥ
|
Genitivo |
ब्रह्मब्रुवाणायाः
brahmabruvāṇāyāḥ
|
ब्रह्मब्रुवाणयोः
brahmabruvāṇayoḥ
|
ब्रह्मब्रुवाणानाम्
brahmabruvāṇānām
|
Locativo |
ब्रह्मब्रुवाणायाम्
brahmabruvāṇāyām
|
ब्रह्मब्रुवाणयोः
brahmabruvāṇayoḥ
|
ब्रह्मब्रुवाणासु
brahmabruvāṇāsu
|