Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभवन brahmabhavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभवनम् brahmabhavanam
ब्रह्मभवने brahmabhavane
ब्रह्मभवनानि brahmabhavanāni
Vocative ब्रह्मभवन brahmabhavana
ब्रह्मभवने brahmabhavane
ब्रह्मभवनानि brahmabhavanāni
Accusative ब्रह्मभवनम् brahmabhavanam
ब्रह्मभवने brahmabhavane
ब्रह्मभवनानि brahmabhavanāni
Instrumental ब्रह्मभवनेन brahmabhavanena
ब्रह्मभवनाभ्याम् brahmabhavanābhyām
ब्रह्मभवनैः brahmabhavanaiḥ
Dative ब्रह्मभवनाय brahmabhavanāya
ब्रह्मभवनाभ्याम् brahmabhavanābhyām
ब्रह्मभवनेभ्यः brahmabhavanebhyaḥ
Ablative ब्रह्मभवनात् brahmabhavanāt
ब्रह्मभवनाभ्याम् brahmabhavanābhyām
ब्रह्मभवनेभ्यः brahmabhavanebhyaḥ
Genitive ब्रह्मभवनस्य brahmabhavanasya
ब्रह्मभवनयोः brahmabhavanayoḥ
ब्रह्मभवनानाम् brahmabhavanānām
Locative ब्रह्मभवने brahmabhavane
ब्रह्मभवनयोः brahmabhavanayoḥ
ब्रह्मभवनेषु brahmabhavaneṣu