| Singular | Dual | Plural |
Nominative |
ब्रह्मभवनम्
brahmabhavanam
|
ब्रह्मभवने
brahmabhavane
|
ब्रह्मभवनानि
brahmabhavanāni
|
Vocative |
ब्रह्मभवन
brahmabhavana
|
ब्रह्मभवने
brahmabhavane
|
ब्रह्मभवनानि
brahmabhavanāni
|
Accusative |
ब्रह्मभवनम्
brahmabhavanam
|
ब्रह्मभवने
brahmabhavane
|
ब्रह्मभवनानि
brahmabhavanāni
|
Instrumental |
ब्रह्मभवनेन
brahmabhavanena
|
ब्रह्मभवनाभ्याम्
brahmabhavanābhyām
|
ब्रह्मभवनैः
brahmabhavanaiḥ
|
Dative |
ब्रह्मभवनाय
brahmabhavanāya
|
ब्रह्मभवनाभ्याम्
brahmabhavanābhyām
|
ब्रह्मभवनेभ्यः
brahmabhavanebhyaḥ
|
Ablative |
ब्रह्मभवनात्
brahmabhavanāt
|
ब्रह्मभवनाभ्याम्
brahmabhavanābhyām
|
ब्रह्मभवनेभ्यः
brahmabhavanebhyaḥ
|
Genitive |
ब्रह्मभवनस्य
brahmabhavanasya
|
ब्रह्मभवनयोः
brahmabhavanayoḥ
|
ब्रह्मभवनानाम्
brahmabhavanānām
|
Locative |
ब्रह्मभवने
brahmabhavane
|
ब्रह्मभवनयोः
brahmabhavanayoḥ
|
ब्रह्मभवनेषु
brahmabhavaneṣu
|