| Singular | Dual | Plural |
| Nominativo |
ब्रह्मभवनम्
brahmabhavanam
|
ब्रह्मभवने
brahmabhavane
|
ब्रह्मभवनानि
brahmabhavanāni
|
| Vocativo |
ब्रह्मभवन
brahmabhavana
|
ब्रह्मभवने
brahmabhavane
|
ब्रह्मभवनानि
brahmabhavanāni
|
| Acusativo |
ब्रह्मभवनम्
brahmabhavanam
|
ब्रह्मभवने
brahmabhavane
|
ब्रह्मभवनानि
brahmabhavanāni
|
| Instrumental |
ब्रह्मभवनेन
brahmabhavanena
|
ब्रह्मभवनाभ्याम्
brahmabhavanābhyām
|
ब्रह्मभवनैः
brahmabhavanaiḥ
|
| Dativo |
ब्रह्मभवनाय
brahmabhavanāya
|
ब्रह्मभवनाभ्याम्
brahmabhavanābhyām
|
ब्रह्मभवनेभ्यः
brahmabhavanebhyaḥ
|
| Ablativo |
ब्रह्मभवनात्
brahmabhavanāt
|
ब्रह्मभवनाभ्याम्
brahmabhavanābhyām
|
ब्रह्मभवनेभ्यः
brahmabhavanebhyaḥ
|
| Genitivo |
ब्रह्मभवनस्य
brahmabhavanasya
|
ब्रह्मभवनयोः
brahmabhavanayoḥ
|
ब्रह्मभवनानाम्
brahmabhavanānām
|
| Locativo |
ब्रह्मभवने
brahmabhavane
|
ब्रह्मभवनयोः
brahmabhavanayoḥ
|
ब्रह्मभवनेषु
brahmabhavaneṣu
|