| Singular | Dual | Plural |
Nominative |
ब्रह्मभावः
brahmabhāvaḥ
|
ब्रह्मभावौ
brahmabhāvau
|
ब्रह्मभावाः
brahmabhāvāḥ
|
Vocative |
ब्रह्मभाव
brahmabhāva
|
ब्रह्मभावौ
brahmabhāvau
|
ब्रह्मभावाः
brahmabhāvāḥ
|
Accusative |
ब्रह्मभावम्
brahmabhāvam
|
ब्रह्मभावौ
brahmabhāvau
|
ब्रह्मभावान्
brahmabhāvān
|
Instrumental |
ब्रह्मभावेण
brahmabhāveṇa
|
ब्रह्मभावाभ्याम्
brahmabhāvābhyām
|
ब्रह्मभावैः
brahmabhāvaiḥ
|
Dative |
ब्रह्मभावाय
brahmabhāvāya
|
ब्रह्मभावाभ्याम्
brahmabhāvābhyām
|
ब्रह्मभावेभ्यः
brahmabhāvebhyaḥ
|
Ablative |
ब्रह्मभावात्
brahmabhāvāt
|
ब्रह्मभावाभ्याम्
brahmabhāvābhyām
|
ब्रह्मभावेभ्यः
brahmabhāvebhyaḥ
|
Genitive |
ब्रह्मभावस्य
brahmabhāvasya
|
ब्रह्मभावयोः
brahmabhāvayoḥ
|
ब्रह्मभावाणाम्
brahmabhāvāṇām
|
Locative |
ब्रह्मभावे
brahmabhāve
|
ब्रह्मभावयोः
brahmabhāvayoḥ
|
ब्रह्मभावेषु
brahmabhāveṣu
|