Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्रह्मभाव brahmabhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मभावः brahmabhāvaḥ
ब्रह्मभावौ brahmabhāvau
ब्रह्मभावाः brahmabhāvāḥ
Vocativo ब्रह्मभाव brahmabhāva
ब्रह्मभावौ brahmabhāvau
ब्रह्मभावाः brahmabhāvāḥ
Acusativo ब्रह्मभावम् brahmabhāvam
ब्रह्मभावौ brahmabhāvau
ब्रह्मभावान् brahmabhāvān
Instrumental ब्रह्मभावेण brahmabhāveṇa
ब्रह्मभावाभ्याम् brahmabhāvābhyām
ब्रह्मभावैः brahmabhāvaiḥ
Dativo ब्रह्मभावाय brahmabhāvāya
ब्रह्मभावाभ्याम् brahmabhāvābhyām
ब्रह्मभावेभ्यः brahmabhāvebhyaḥ
Ablativo ब्रह्मभावात् brahmabhāvāt
ब्रह्मभावाभ्याम् brahmabhāvābhyām
ब्रह्मभावेभ्यः brahmabhāvebhyaḥ
Genitivo ब्रह्मभावस्य brahmabhāvasya
ब्रह्मभावयोः brahmabhāvayoḥ
ब्रह्मभावाणाम् brahmabhāvāṇām
Locativo ब्रह्मभावे brahmabhāve
ब्रह्मभावयोः brahmabhāvayoḥ
ब्रह्मभावेषु brahmabhāveṣu